Brahma Mahurta
Brahma Mahurta is the time in the morning when the spiritual atmosphere is ideal for bhajan
The Mangala Arati song entitled Shree Guru-Vashtakam is meant to be sung during this early part of the morning
samsara-davanala-lidha-loka-
mahaprabhoh kirtana-nritya-gita-
shri-vigraharadhana-nity-nana-
chatur-vidha-shri-bhagavat-prasada-
shri-radhika-madhavayor apara-
nikunja-yuno rati-keli-siddhyai
sakshad-dharitvena samasta-shastrair
yasya prasadad bhagavat-prasado
shrimad-guror ashtakam etad ucchair
Shree Guru-Vashtakam
- Shrī Gurvāshṭakam by
Shrīla Vishvanātha Chakravartī Ṭhākura
tranaya karunya-ghanaghanatvam
praptasya kalyana-gunarnavasya
vande guroh shri-charanaravindam
vaditra-madyan-manaso rasena
romancha-kampashru-taranga-bhajo
vande guroh shri-charanaravindam
shringara-tan-mandira-marjanadau
yuktasya bhaktamsh cha niynjato 'pi
vande guroh shri-charanaravindam
svadv-anna-triptan hari-bhakta-sanghan
kritvaiva triptim bhajatah sadaiva
vande guroh shri-charanaravindam
madhurya-lila guna-rupa-namnam
prati-kshanasvadana-lolupasy
vande guroh shri-charanaravindam
ya yalibhir yuktir apekshaniya
tatrati-dakshyad ati-vallabhasya
vande guroh shri-charanaravindam
uktas tatha bhavyata eva sadvhih
kintu prabhor yah pria eva tasya
vande guroh shri-charanaravindam
yasyaprasadan na gatih kuto 'pi
dhyayan stuvams tasya yashas tri-sandhyam
vande guroh shri-charanaravindam
brahme muhurte pathati prayatnat
yas tena vrindavana-natha sakshat
sevaiva labhya jushano'nta eva